१०.५१
जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् ।
उपगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥
पदच्छेदः
जहिहिजहिहि (√हा लोट् म.पु. )
कठिनतांकठिन–ता (२.१)
प्रयच्छप्रयच्छ (√प्र-यम् लोट् म.पु. )
वाचंवाच् (२.१)
ननुननु (अव्ययः)
करुणामृदुकरुणा–मृदु (१.१)
मानसंमानस (१.१)
मुनीनाम्मुनि (६.३)
उपगतम्उपगत (√उप-गम् + क्त, २.१)
अवधीरयन्त्य्अवधीरयन्ति (√अवधीरय् लट् प्र.पु. बहु.)
अभव्याःअभव्य (१.३)
तद् (१.१)
निपुणम्निपुण (२.१)
एत्यएत्य (√आ-इ + ल्यप्)
कयाचिद्कश्चित् (३.१)
एवम्एवम् (अव्ययः)
ऊचेऊचे (√वच् लिट् प्र.पु. एक.)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
हिहिठि तांप्रच्छ वा चं
नुरु णामृदु मा संमु नी नाम्
धीन्त्य व्याः
निपु मेत्य याचि दे मू चे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.