१०.५२
सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥
पदच्छेदः
सललितचलितत्रिकाभिरामाः (अव्ययः)–ललित–चलित (√चल् + क्त)–त्रिक–अभिराम (१.३)
शिरसिजसंयमनाकुलैकपाणिःशिरसिज–संयमन–आकुल–एक–पाणि (१.१)
सुरपतितनयेसुरपति–तनय (७.१)
ऽपराअपर (१.१)
निरासेनिरासे (√निः-अस् लिट् प्र.पु. एक.)
मनसिजजैत्रशरंमनसिज–जैत्र–शर (२.१)
विलोचनार्धम्विलोचन–अर्ध (२.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
लिलित्रि काभि रा माः
शिसि सं नाकु लै पा णिः
सुति येऽप रानि रा से
सि जैत्र रंवि लो ना र्धम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.