१०.५३
कुसुमितमवलम्ब्य चूतमुच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखमनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचित् ॥
पदच्छेदः
कुसुमितम्कुसुमित (२.१)
अवलम्ब्यअवलम्ब्य (√अव-लम्बय् + ल्यप्)
चूतम्चूत (२.१)
उच्चैस्उच्चैस् (अव्ययः)
तनुर्तनु (१.१)
इभकुम्भपृथुस्तनानताङ्गीइभ–कुम्भ–पृथु–स्तन–आनत (√आ-नम् + क्त)–अङ्ग (१.१)
तदभिमुखम्तद्–अभिमुख (२.१)
अनङ्गचापयष्टिर्अनङ्ग–चाप–यष्टि (१.१)
विसृतगुणेवविसृत (√वि-सृ + क्त)–गुण (१.१)–इव (अव्ययः)
समुन्ननामसमुन्ननाम (√समुत्-नम् लिट् प्र.पु. एक.)
काचित्कश्चित् (१.१)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
कुसुमिम्ब्य चू मु च्चै
स्तनुरि कुम्भपृ थुस्त ना ता ङ्गी
भिमुङ्ग चाष्टि
र्विसृगु णे मुन्न ना का चित्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.