१०.६
नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः ।
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलङ्घ्यमस्ति ॥
पदच्छेदः
नृपतिमुनिपरिग्रहेणनृपति–मुनि–परिग्रह (३.१)
सातद् (१.१)
भूःभूः (√भू म.पु. )
सुरसचिवाप्सरसांसुर–सचिव–अप्सरस् (६.३)
जहारजहार (√हृ लिट् प्र.पु. एक.)
चेतःचेतस् (२.१)
उपहितपरमप्रभावधाम्नांउपहित (√उप-धा + क्त)–परम–प्रभाव–धामन् (६.३)
(अव्ययः)
हिहि (अव्ययः)
जयिनांजयिन् (६.३)
तपसाम्तपस् (६.३)
अलङ्घ्यम् (अव्ययः)–लङ्घ्य (√लङ्घ् + कृत्, १.१)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
नृतिमुनि रिग्र हे सा भूः
सुचि वाप्स सां हा चे तः
हिप्र भा धा म्नां
हियि नां साङ्घ्यस्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.