११.३४
श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥
पदच्छेदः
श्वस्श्वस् (अव्ययः)
त्वयात्वद् (३.१)
सुखसंवित्तिःसुख–संवित्ति (१.१)
स्मरणीयाधुनातनीस्मरणीय (√स्मृ + अनीयर्, १.१)–अधुनातन (१.१)
इतिइति (अव्ययः)
स्वप्नोपमान्स्वप्न–उपम (२.३)
मत्वामत्वा (√मन् + क्त्वा)
कामान्काम (२.३)
मामा (अव्ययः)
गास्गाः (√गा म.पु. )
तदङ्गताम्तद्–अङ्ग–ता (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्वस्त्व यासु सं वि त्तिः
स्म णी याधु ना नी
ति स्व प्नो मा न्म त्वा
का मा न्मा गास्तङ्ग ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.