१२.१
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥
पदच्छेदः
अथअथ (अव्ययः)
वासवस्यवासव (६.१)
वचनेनवचन (३.१)
रुचिरवदनस्रुचिर–वदन (१.१)
त्रिलोचनम्त्रिलोचन (२.१)
क्लान्तिरहितम्क्लान्ति–रहित (२.१)
अभिराधयितुंअभिराधयितुम् (√अभि-राधय् + तुमुन्)
विधिवत्विधिवत् (अव्ययः)
तपांसितपस् (२.३)
विदधेविदधे (√वि-धा लिट् प्र.पु. एक.)
धनंजयःधनंजय (१.१)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
वास्य ने
रुचिस्त्रि लो नम्
क्लान्तिहिभि रायि तुं
विधित्त पांसिवि धे नं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.