१२.१४
तमुदीरितारुणजटांशुमधिगुणशरासनं जनाः ।
रुद्रमनुदितललाटदृशं ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥
पदच्छेदः
तम्तद् (२.१)
उदीरितारुणजटांशुम्उदीरित (√उत्-ईरय् + क्त)–अरुण–जटा–अंशु (२.१)
अधिगुणशरासनंअधिगुण–शरासन (२.१)
जनाःजन (१.३)
रुद्रम्रुद्र (२.१)
अनुदितललाटदृशंअन् (अव्ययः)–उदित (√उत्-इ + क्त)–ललाट–दृश् (२.१)
ददृशुर्ददृशुः (√दृश् लिट् प्र.पु. बहु.)
मिमन्थिषुम्मिमन्थिषु (२.१)
इवासुरीःइव (अव्ययः)–आसुर (२.३)
पुरीःपुरी (२.३)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
मु दीरि तारु टांशु
धिगु रा नं नाः
रुद्रनुदि लादृ शं
दृ शुर्मिन्थिषुमि वासु रीःपु रीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.