१२.१५
मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः ।
तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥
पदच्छेदः
मरुतांमरुत् (६.३)
पतिःपति (१.१)
स्विद्स्विद् (अव्ययः)
अहिमांशुर्अहिमांशु (१.१)
उतउत (अव्ययः)
पृथुशिखःपृथु–शिखा (१.१)
शिखीशिखिन् (१.१)
तपःतपस् (२.१)
तप्तुम्तप्तुम् (√तप् + तुमुन्)
असुकरम्असुकर (२.१)
उपक्रमतेउपक्रमते (√उप-क्रम् लट् प्र.पु. एक.)
(अव्ययः)
जनोजन (१.१)
ऽयम्इदम् (१.१)
इत्य्इति (अव्ययः)
अवययेअवयये (√अव-या लिट् प्र.पु. एक.)
तद् (१.१)
तापसैःतापस (३.३)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
रु तां तिःस्विहि मांशु
रुपृथुशि खःशि खी पः
प्तुसुमुक्र ते
नोऽय मित्य ये ता सैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.