१२.१७
विनयं गुणा इव विवेकमपनयभिदं नया इव ।
न्यायमवधय इवाशरणाः शरणं ययुः शिवमथो महर्षयः ॥
पदच्छेदः
विनयंविनय (२.१)
गुणागुण (१.३)
इवइव (अव्ययः)
विवेकम्विवेक (२.१)
अपनयभिदंअपनय–भिद् (२.१)
नयानय (१.३)
इवइव (अव्ययः)
न्यायम्न्याय (२.१)
अवधयअवधि (१.३)
इवाशरणाःइव (अव्ययः)–अशरण (१.३)
शरणंशरण (२.१)
ययुःययुः (√या लिट् प्र.पु. बहु.)
शिवम्शिव (२.१)
अथोअथो (अव्ययः)
महर्षयःमहत्–ऋषि (१.३)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
वि यंगु णावि वे
भि दं या न्या
वा णाः
णं युःशि थोर्ष यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.