१२.१६
न ददाह भूरुहवनानि हरितनयधाम दूरगम् ।
न स्म नयति परिशोषमपः सुसहं बभूव न च सिद्धतापसैः ॥
पदच्छेदः
(अव्ययः)
ददाहददाह (√दह् लिट् प्र.पु. एक.)
भूरुहवनानिभूरुह–वन (२.३)
हरितनयधामहरि–तनय–धामन् (१.१)
दूरगम्दूर–ग (१.१)
(अव्ययः)
स्मस्म (अव्ययः)
नयतिनयति (√नी लट् प्र.पु. एक.)
परिशोषम्परिशोष (२.१)
अपःअप् (२.३)
सुसहंसु (अव्ययः)–सह (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
(अव्ययः)
(अव्ययः)
सिद्धतापसैःसिद्ध–तापस (३.३)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
दा भूरु नानि
रि धा दू गम्
स्मतिरि शो पः
सु हं भू सिद्ध ता सैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.