१२.२४
प्लुतमालतीसितकपालकमुदमुपरुद्धमूर्धजम् ।
शेषमिव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥
पदच्छेदः
प्लुतमालतीसितकपालकमुदम्प्लुत (√प्लु + क्त)–मालती–सित–कपालक–मुद् (२.१)
उपरुद्धमूर्धजम्उपरुद्ध (√उप-रुध् + क्त)–मूर्धज (२.१)
शेषम्शेष (२.१)
इवइव (अव्ययः)
सुरसरित्पयसांसुरसरित्–पयस् (६.३)
शिरसाशिरस् (३.१)
विसारिविसारिन् (२.१)
शशिधामशशिन्–धामन् (२.१)
बिभ्रतम्बिभ्रत् (√भृ + शतृ, २.१)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
प्लु मा तीसि पा
मुमु रुद्ध मूर्ध जम्
शेमिसु रित्प सां
शि सावि सारिशि धा बिभ्र तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.