१२.२५
मुनयस्ततोऽभिमुखमेत्य नयनविनिमेषनोदिताः ।
पाण्डुतनयतपसा जनितं जगतामशर्म भृशमाचचक्षिरे ॥
पदच्छेदः
मुनयस्मुनि (१.३)
ततोततस् (अव्ययः)
ऽभिमुखम्अभिमुख (२.१)
एत्यएत्य (√आ-इ + ल्यप्)
नयनविनिमेषनोदिताःनयन–विनिमेष–नोदित (√नोदय् + क्त, १.३)
पाण्डुतनयतपसापाण्डु–तनय–तपस् (३.१)
जनितंजनित (√जनय् + क्त, २.१)
जगताम्जगन्त् (६.३)
अशर्मअशर्मन् (२.१)
भृशम्भृशम् (अव्ययः)
आचचक्षिरेआचचक्षिरे (√आ-चक्ष् लिट् प्र.पु. बहु.)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
मुस्त तोऽभिमु मेत्य
विनि मे नोदि ताः
पाण्डु सानि तं
तार्मभृ माक्षि रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.