१२.२६
तरसैव कोऽपि भुवनैकपुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ॥
पदच्छेदः
तरसैवतरस् (३.१)–एव (अव्ययः)
को (१.१)
ऽपिअपि (अव्ययः)
भुवनैकपुरुषभुवन–एक–पुरुष (८.१)
पुरुषस्पुरुष (१.१)
तपस्यतितपस्यति (√तपस्य् लट् प्र.पु. एक.)
ज्योतिरमलवपुषोज्योतिस्–अमल–वपुस् (६.१)
ऽपिअपि (अव्ययः)
रवेर्रवि (६.१)
अभिभूयअभिभूय (√अभि-भू + ल्यप्)
वृत्रवृत्र (१.१)
इवइव (अव्ययः)
भीमविग्रहःभीम–विग्रह (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
सै कोऽपिभु नैपु
रुपुरुस्तस्य ति ज्योति
पु षोऽपि वेभि
भू वृत्र भी विग्र हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.