१२.४०
इति तानुदारमनुनीय विषमहरिचन्दनालिना ।
घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ॥
पदच्छेदः
इतिइति (अव्ययः)
तान्तद् (२.३)
उदारम्उदार (२.१)
अनुनीयअनुनीय (√अनु-नी + ल्यप्)
विषमहरिचन्दनालिनाविषम–हरिचन्दन–आलि (३.१)
घर्मजनितपुलकेनघर्म–जनित (√जनय् + क्त)–पुलक (३.१)
लसद्गजमौक्तिकावलिगुणेनलसत् (√लस् + शतृ)–गज–मौक्तिक–आवलि–गुण (३.१)
वक्षसावक्षस् (३.१)
छन्दः उद्गीति (१२, १५, १२, १८)
छन्दोविश्लेषणम्
१०१११२१३
ति तानु दानु नी
विरिन्द नालि ना
र्मनिपु के
द्ग मौक्ति कालिगु णेक्ष सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.