१२.४३
अनुकूलमस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः ।
शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ॥
पदच्छेदः
अनुकूलम्अनुकूल (२.१)
अस्यइदम् (६.१)
(अव्ययः)
विचिन्त्यविचिन्त्य (√वि-चिन्तय् + ल्यप्)
गणपतिभिर्गणपति (३.३)
आत्तविग्रहैःआत्त (√आ-दा + क्त)–विग्रह (३.३)
शूलपरशुशरचापभृतैर्शूल–परशु–शर–चाप–भृत (√भृ + क्त, ३.३)
महतीमहत् (१.१)
वनेचरचमूर्वनेचर–चमू (१.१)
विनिर्ममेविनिर्ममे (√विनिर्-मा लिट् प्र.पु. एक.)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
नु कूस्यवि चिन्त्य
तिभि रात्त विग्र हैः
शूशु चाभृ तै
र्म ती ने मूर्वि निर्म मे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.