१२.४४
विरचय्य काननविभागमनुगिरमथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ॥
पदच्छेदः
विरचय्यविरचय्य (√वि-रचय् + ल्यप्)
काननविभागम्कानन–विभाग (२.१)
अनुगिरम्अनुगिरम् (अव्ययः)
अथेश्वराज्ञयाअथ (अव्ययः)–ईश्वर–आज्ञा (३.१)
भीमनिनदपिहितोरुभुवःभीम–निनद–पिहित (√पि-धा + क्त)–उरु–भू (१.३)
परितोपरितस् (अव्ययः)
ऽपदिश्यअपदिश्य (√अप-दिश् + ल्यप्)
मृगयांमृगया (२.१)
प्रतस्थिरेप्रतस्थिरे (√प्र-स्था लिट् प्र.पु. बहु.)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
विय्य कावि भा
नुगि थेश्व राज्ञ या
भीनिपिहि तोरुभु वः
रि तोऽप दिश्यमृ यांप्रस्थि रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.