१२.५१
मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः ।
क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसम्प्लवः ॥
पदच्छेदः
मथिताम्भसोमथित (√मथ् + क्त)–अम्भस् (२.३)
रयविकीर्णमृदितकदलीगवेधुकाःरय–विकीर्ण (√वि-कृ + क्त)–मृदित (√मृद् + क्त)–कदल–गवेधुका (२.३)
क्लान्तजलरुहलताःक्लान्त (√क्लम् + क्त)–जलरुह–लता (२.३)
सरसीर्सरसी (२.३)
विदधेविदधे (√वि-धा लिट् प्र.पु. एक.)
निदाघनिदाघ (१.१)
इवइव (अव्ययः)
सत्त्वसम्प्लवःसत्त्व–सम्प्लव (१.१)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
थि ताम्भ सोवि कीर्ण
मृदि ली वेधु काः
क्लान्तरु ताः सी
र्वि धेनि दात्त्वम्प्ल वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.