१२.५२
इति चालयन्नचलसानुवनगहनजानुमापतिः ।
प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥
पदच्छेदः
इतिइति (अव्ययः)
चालयन्न्चालयत् (√चालय् + शतृ, १.१)
अचलसानुवनगहनजान्अचल–सानु–वन–गहन–ज (२.३)
उमापतिःउमापति (१.१)
प्रापप्राप (√प्र-आप् लिट् प्र.पु. एक.)
मुदितहरिणीदशनक्षतवीरुधंमुदित (√मुद् + क्त)–हरिणी–दशन–क्षत (√क्षन् + क्त)–वीरुध् (२.१)
वसतिम्वसति (२.१)
ऐन्द्रसूनवीम्ऐन्द्रसूनव (२.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ति चान्न सानु
जानु मा तिः प्रा
मुदिरि णीक्ष
वीरु धंति मैन्द्र सू वीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.