१२.८
जपतः सदा जपमुपांशु वदनमभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवार्कमण्डलम् ॥
पदच्छेदः
जपतःजपत् (√जप् + शतृ, ६.१)
सदासदा (अव्ययः)
जपम्जप (२.१)
उपांशुउपांशु (अव्ययः)
वदनम्वदन (१.१)
अभितोअभितस् (अव्ययः)
विसारिभिःविसारिन् (३.३)
तस्यतद् (६.१)
दशनकिरणैःदशन–किरण (३.३)
शुशुभेशुशुभे (√शुभ् लिट् प्र.पु. एक.)
परिवेषभीषणम्परिवेष–भीषण (१.१)
इवार्कमण्डलम्इव (अव्ययः)–अर्क–मण्डल (१.१)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
तः दामु पांशु
भि तोवि सारि भिः
स्यकि णैःशुशु भे
रि वे भीमि वार्कण्ड लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.