१२.९
कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥
पदच्छेदः
कवचंकवच (२.१)
तद् (१.१)
बिभ्रद्बिभ्रत् (√भृ + शतृ, १.१)
उपवीतपदनिहितसज्यकार्मुकःउपवीत–पद–निहित (√नि-धा + क्त)–सज्य–कार्मुक (१.१)
शैलपतिर्शैलपति (१.१)
इवइव (अव्ययः)
महेन्द्रधनुःपरिवीतभीमगहनोमहत्–इन्द्रधनुस्–परिवीत (√परि-व्ये + क्त)–भीम–गहन (१.१)
विदिद्युतेविदिद्युते (√वि-द्युत् लिट् प्र.पु. एक.)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
चं बिभ्रदु वी
निहिज्य कार्मु कः
शैतिरि हेन्द्र नुः
रि वी भी नोवि दिद्यु ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.