२.११
क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥
पदच्छेदः
क्षययुक्तम्क्षय–युक्त (√युज् + क्त, २.१)
अपिअपि (अव्ययः)
स्वभावजंस्वभाव–ज (२.१)
दधतंदधत् (√धा + शतृ, २.१)
धामधामन् (२.१)
शिवंशिव (२.१)
समृद्धयेसमृद्धि (४.१)
प्रणमन्त्य्प्रणमन्ति (√प्र-नम् लट् प्र.पु. बहु.)
अनपायम्अनपाय (२.१)
उत्थितंउत्थित (√उत्-स्था + क्त, २.१)
प्रतिपच्चन्द्रम्प्रतिपद्–चन्द्र (२.१)
इवइव (अव्ययः)
प्रजाप्रजा (१.३)
नृपम्नृप (२.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
क्ष युक्त पिस्व भा जं
तं धाशि वं मृद्ध ये
प्रन्त्य पा मुत्थि तं
प्रति च्चन्द्रमिप्र जानृ पम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.