२.१३
अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।
विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥
पदच्छेदः
अभिमानवतोअभिमानवत् (६.१)
मनस्विनःमनस्विन् (६.१)
प्रियम्प्रिय (२.१)
उच्चैःउच्चैस् (अव्ययः)
पदम्पद (२.१)
आरुरुक्षतःआरुरुक्षत् (६.१)
विनिपातनिवर्तनक्षमंविनिपात–निवर्तन–क्षम (१.१)
मतम्मत (√मन् + क्त, १.१)
आलम्बनम्आलम्बन (१.१)
आत्मपौरुषम्आत्मन्–पौरुष (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
भि मा तोस्वि नः
प्रि मु च्चैः मारु रुक्ष तः
विनि पानिर्तक्ष मं
माम्ब मात्म पौरु षम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.