२.१४
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥
पदच्छेदः
विपदोविपद् (१.३)
ऽभिभवन्त्य्अभिभवन्ति (√अभि-भू लट् प्र.पु. बहु.)
अविक्रमं (अव्ययः)–विक्रम (२.१)
रहयत्य्रहयति (√रहय् लट् प्र.पु. एक.)
आपदुपेतम्आपद्–उपेत (√उप-इ + क्त, २.१)
आयतिःआयति (१.१)
नियतानियत (√नि-यम् + क्त, १.१)
लघुतालघु–ता (१.१)
निरायतेर्निरायति (६.१)
अगरीयान् (अव्ययः)–गरीयस् (१.१)
(अव्ययः)
पदंपद (२.१)
नृपश्रियःनृप–श्री (६.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
वि दोऽभिन्त्य विक्र मं
त्यादु पे मा तिः
नि ताघु तानि रा ते
री यान्न दंनृश्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.