२.४१
श्रुतमप्यधिगम्य ये रिपून्विनयन्ते स्म न शरीरजन्मनः ।
जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ॥
पदच्छेदः
श्रुतम्श्रुत (२.१)
अप्य्अपि (अव्ययः)
अधिगम्यअधिगम्य (√अधि-गम् + ल्यप्)
येयद् (१.३)
रिपून्रिपु (२.३)
विनयन्तेविनयन्ते (√वि-नी लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
(अव्ययः)
शरीरजन्मनःशरीर–जन्मन् (२.३)
जनयन्त्य्जनयन्ति (√जनय् लट् प्र.पु. बहु.)
अचिराय (अव्ययः)–चिराय (अव्ययः)
सम्पदाम्सम्पद् (६.३)
अयशस् (अव्ययः)–यशस् (२.१)
तेतद् (१.३)
खलुखलु (अव्ययः)
चापलाश्रयम्चापल–आश्रय (२.१)
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.