२.४२
अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥
पदच्छेदः
अतिपातितकालसाधनाअतिपातित (√अति-पातय् + क्त)–काल–साधन (१.१)
स्वशरीरेन्द्रियवर्गतापनीस्व–शरीर–इन्द्रिय–वर्ग–तापन (१.१)
जनवन्जन–वत् (अव्ययः)
(अव्ययः)
भवन्तम्भवत् (२.१)
अक्षमाअक्षम (१.१)
नयसिद्धेर्नय–सिद्धि (५.१)
अपनेतुम्अपनेतुम् (√अप-नी + तुमुन्)
अर्हतिअर्हति (√अर्ह् लट् प्र.पु. एक.)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
ति पाति का सा ना
स्व री रेन्द्रिर्ग ता नी
न्नन्तक्ष मा
सि द्धे नेतुर्हति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.