२.४३
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥
पदच्छेदः
उपकारकम्उपकारक (१.१)
आयतेर्आयति (६.१)
भृशंभृशम् (अव्ययः)
प्रसवःप्रसव (१.१)
कर्मफलस्यकर्मन्–फल (६.१)
भूरिणःभूरि (६.१)
अनपायिअनपायिन् (१.१)
निबर्हणंनिबर्हण (१.१)
द्विषांद्विष् (६.३)
(अव्ययः)
तितिक्षासमम्तितिक्षा–सम (१.१)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
साधनम्साधन (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
का मा तेर्भृ शं
प्र वःर्मस्य भूरि णः
पायिनिर्ह णंद्वि षां
ति ति क्षास्ति सा नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.