२.५६
सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसाम् ।
ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ॥
पदच्छेदः
सहसोपगतःसहसा (अव्ययः)–उपगत (√उप-गम् + क्त, १.१)
सविस्मयं (अव्ययः)–विस्मय (२.१)
तपसांतपस् (६.३)
सूतिर्सूति (१.१)
असूतिर्असूति (१.१)
एनसाम्एनस् (६.३)
ददृशेददृशे (√दृश् लिट् प्र.पु. एक.)
जगतीभुजाजगतीभुज् (३.१)
मुनिःमुनि (१.१)
तद् (१.१)
वपुष्मान्वपुष्मत् (१.१)
इवइव (अव्ययः)
पुण्यसंचयःपुण्य–संचय (१.१)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
सो तः विस्म यं
सां सूति सूति रे साम्
दृ शे तीभु जामु निः
पु ष्मानि पुण्य सं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.