२.५८
अवहितहृदयो विधाय स अर्हाम् ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् ।
तदनुमतमलंचकार पश्चात्प्रशम इव श्रुतमासनं नरेन्द्रः ॥
पदच्छेदः
अवहितहृदयोअवहित–हृदय (१.१)
विधायविधाय (√वि-धा + ल्यप्)
तद् (१.१)
अर्हाम्अर्ह (२.१)
ऋषिवद्ऋषि–वत् (अव्ययः)
ऋषिप्रवरेऋषि–प्रवर (७.१)
गुरूपदिष्टाम्गुरु–उपदिष्ट (√उप-दिश् + क्त, २.१)
तदनुमतम्तद्–अनुमत (√अनु-मन् + क्त, २.१)
अलंचकारअलंचकार (√अलम्-कृ लिट् प्र.पु. एक.)
पश्चात्पश्चात् (अव्ययः)
प्रशमप्रशम (१.१)
इवइव (अव्ययः)
श्रुतम्श्रुत (२.१)
आसनंआसन (२.१)
नरेन्द्रःनरेन्द्र (१.१)
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.