३.२२
यया समासादितसाधनेन सुदुश्चरामाचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्यमुन्मीलितारः कपिकेतनेन ॥
पदच्छेदः
ययायद् (३.१)
समासादितसाधनेनसमासादित (√समा-सादय् + क्त)–साधन (३.१)
सुदुश्चराम्सु (अव्ययः)–दुश्चर (२.१)
आचरताआचरत् (√आ-चर् + शतृ, ३.१)
तपस्याम्तपस्य (२.१)
एतेएतद् (१.३)
दुरापंदुराप (२.१)
समवाप्यसमवाप्य (√समव-आप् + ल्यप्)
वीर्यम्वीर्य (२.१)
उन्मीलितारःउन्मीलितारः (√उत्-मील् लुट् प्र.पु. बहु.)
कपिकेतनेनकपिकेतन (३.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
या मा सादि सा ने
सु दुश्च रा मा ता स्याम्
तेदु रा पं वाप्य वीर्य
मु न्मीलि ता रःपि के ने
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.