३.२४
इत्युक्तवन्तं व्रज साधयेति प्रमाणयन्वाक्यमजातशत्रोः ।
प्रसेदिवांसं तमुपाससाद वसन्निवान्ते विनयेन जिष्णुः ॥
पदच्छेदः
इत्य्इति (अव्ययः)
उक्तवन्तंउक्तवत् (√वच् + क्तवतु, २.१)
व्रजव्रज (√व्रज् लोट् म.पु. )
साधयेतिसाधय (√साधय् लोट् म.पु. )–इति (अव्ययः)
प्रमाणयन्प्रमाणयत् (√प्रमाणय् + शतृ, १.१)
वाक्यम्वाक्य (२.१)
अजातशत्रोःअजातशत्रु (६.१)
प्रसेदिवांसंप्रसेदिवस् (√प्र-सद् + क्वसु, २.१)
तम्तद् (२.१)
उपाससादउपाससाद (√उपा-सद् लिट् प्र.पु. एक.)
वसन्न्वसत् (√वस् + शतृ, १.१)
इवान्तेइव (अव्ययः)–अन्त (७.१)
विनयेनविनय (३.१)
जिष्णुःजिष्णु (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
त्युक्त न्तंव्र सा येति
प्र मा न्वाक्य जा त्रोः
प्र सेदि वां संमु पा सा
न्नि वा न्तेवि ये जि ष्णुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.