३.३४
धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥
पदच्छेदः
धैर्येणधैर्य (३.१)
विश्वास्यतयाविश्वास्य (√वि-श्वस् + कृत्)–ता (३.१)
महर्षेस्महत्–ऋषि (६.१)
तीव्राद्तीव्र (५.१)
अरातिप्रभवाच्चअराति–प्रभव (५.१)–च (अव्ययः)
मन्योःमन्यु (६.१)
वीर्यंवीर्य (२.१)
(अव्ययः)
विद्वत्सुविद्वस् (७.३)
सुतेसुत (७.१)
मघोनःमघवन् (६.१)
तद् (१.१)
तेषुतद् (७.३)
(अव्ययः)
स्थानम्स्थान (२.१)
अवापअवाप (√अव-आप् लिट् प्र.पु. एक.)
शोकःशोक (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
धै र्ये वि श्वास्य या र्षे
स्ती व्रा रा तिप्र वाच्च न्योः
वी र्यं वि द्वत्सुसु ते घो नः
तेषु स्था वा शो कः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.