३.४३
वीर्यावदानेषु कृतावमर्षस्तन्वन्नभूतामिव सम्प्रतीतिम् ।
कुर्वन्प्रयामक्षयमायतीनामर्कत्विषामह्न इवावशेषः ॥
पदच्छेदः
वीर्यावदानेषुवीर्य–अवदान (७.३)
कृतावमर्षस्कृत (√कृ + क्त)–अवमर्ष (१.१)
तन्वन्न्तन्वत् (√तन् + शतृ, १.१)
अभूताम् (अव्ययः)–भूत (√भू + क्त, २.१)
इवइव (अव्ययः)
सम्प्रतीतिम्सम्प्रतीति (२.१)
कुर्वन्कुर्वत् (√कृ + शतृ, १.१)
प्रयामक्षयम्प्रयाम–क्षय (२.१)
आयतीनाम्आयत् (√आ-इ + शतृ, ६.३)
अर्कत्विषाम्अर्क–त्विष् (६.३)
अह्नअहर् (६.१)
इवावशेषःइव (अव्ययः)–अवशेष (१.१)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
वी र्या दा नेषुकृ तार्ष
स्त न्वन्न भू तामिम्प्र ती तिम्
कु र्वन्प्र याक्ष मा ती ना
र्कत्वि षाह्न वा शे षः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.