३.४५
प्राप्तोऽभिमानव्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् ।
द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः ॥
पदच्छेदः
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
ऽभिमानव्यसनाद्अभिमान–व्यसन (५.१)
असह्यंअसह्य (२.१)
दन्तीवदन्तिन् (१.१)–इव (अव्ययः)
दन्तव्यसनाद्दन्त–व्यसन (५.१)
विकारम्विकार (२.१)
द्विषत्प्रतापान्तरितोरुतेजाःद्विषत् (√द्विष् + शतृ)–प्रताप–अन्तरित (√अन्तर्-इ + क्त)–उरु–तेजस् (१.१)
शरद्घनाकीर्णशरद्–घन–आकीर्ण (√आ-कृ + क्त, १.१)
इवादिरह्नःइव (अव्ययः)–आदि (१.१)–अहर् (६.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
प्रा प्तोऽभि माव्य ना ह्यं
न्ती न्तव्य नाद्वि का रम्
द्वित्प्र ता पान्तरि तोरु ते जाः
द्घ ना कीर्ण वादि ह्नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.