३.५९
अकलाधिपभृत्यदर्शितं शिवमुर्वीधरवर्त्म सम्प्रयान् ।
हृदयानि समाविवेश स क्षणमुद्बाष्पदृशां तपोभृताम् ॥
पदच्छेदः
अकलाधिपभृत्यदर्शितंअकल–अधिप–भृत्य–दर्शित (√दर्शय् + क्त, २.१)
शिवम्शिव (२.१)
उर्वीधरवर्त्मउर्वीधर–वर्त्मन् (२.१)
संप्रयान्सं (अव्ययः)–प्रयान् (√प्र-या लङ् प्र.पु. बहु.)
हृदयानिहृदय (२.३)
समाविवेशसमाविवेश (√समा-विश् लिट् प्र.पु. एक.)
तद् (१.१)
क्षणम्क्षण (२.१)
उद्बाष्पदृशांउद्बाष्प–दृश् (६.३)
तपोभृताम्तपोभृत् (६.३)
छन्दः वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
छन्दोविश्लेषणम्
१०११
लाधि भृत्यर्शि तं
शि मु र्वीर्त्मम्प्र यान्
हृ यानि मावि वे
क्ष मु द्बाष्पदृ शां पोभृ ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.