४.१
ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् ।
उपाससादोपजनं जनप्रियः प्रियामिवासादितयौवनां भुवम् ॥
पदच्छेदः
ततःततस् (अव्ययः)
तद् (१.१)
कूजत्कलहंसमेखलांकूजत् (√कूज् + शतृ)–कलहंस–मेखला (२.१)
सपाकसस्याहितपाण्डुतागुणाम् (अव्ययः)–पाक–सस्य–आहित (√आ-धा + क्त)–पाण्डु–ता–गुण (२.१)
उपाससादोपजनंउपाससाद (√उपा-सद् लिट् प्र.पु. एक.)–उपजनम् (अव्ययः)
जनप्रियःजन–प्रिय (१.१)
प्रियाम्प्रिय (२.१)
इवासादितयौवनांइव (अव्ययः)–आसादित (√आ-सादय् + क्त)–यौवन (२.१)
भुवम्भू (२.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
तः कूत्क हं मे लां
पा स्याहि पाण्डु तागु णाम्
पा सा दो नंप्रि यः
प्रि यामि वा सादि यौ नांभु वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.