४.१७
स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः ।
निरीक्षितुं नोपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ॥
पदच्छेदः
तद् (१.१)
मन्थरावल्गितपीवरस्तनीःमन्थर–आवल्गित (√आ-वल्ग् + क्त)–पीवर–स्तन (२.३)
परिश्रमक्लान्तविलोचनोत्पलाःपरिश्रम–क्लान्त (√क्लम् + क्त)–विलोचन–उत्पल (२.३)
निरीक्षितुंनिरीक्षितुम् (√निः-ईक्ष् + तुमुन्)
नोपरराम (अव्ययः)–उपरराम (√उप-रम् लिट् प्र.पु. एक.)
बल्लवीर्बल्लवी (२.३)
अभिप्रनृत्ताअभिप्रनृत्त (√अभिप्र-नृत् + क्त, २.३)
इवइव (अव्ययः)
वारयोषितःवार–योषित् (२.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
न्थ राल्गि पीस्त नीः
रिश्र क्लान्तवि लो नोत्प लाः
नि रीक्षि तुं नो राल्ल वी
भिप्र नृ त्ता वा योषि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.