४.१८
पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः ।
रथाङ्गसीमन्तितसान्द्रकर्दमान्प्रसक्तसम्पातपृथक्कृतान्पथः ॥
पदच्छेदः
पपातपपात (√पत् लिट् प्र.पु. एक.)
पूर्वांपूर्व (२.१)
जहतोजहत् (√हा + शतृ, २.३)
विजिह्मतांविजिह्म–ता (२.१)
वृषोपभुक्तान्तिकसस्यसम्पदःवृष–उपभुक्त (√उप-भुज् + क्त)–अन्तिक–सस्य–सम्पद् (२.३)
रथाङ्गसीमन्तितसान्द्रकर्दमान्रथाङ्ग–सीमन्तित (√सीमन्तय् + क्त)–सान्द्र–कर्दम (२.३)
प्रसक्तसम्पातपृथक्कृतान्प्रसक्त (√प्र-सञ्ज् + क्त)–सम्पात–पृथक्कृत (√पृथक्-कृ + क्त, २.३)
पथःपथिन् (२.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
पा पू र्वां तोवि जिह्म तां
वृ षो भु क्तान्तिस्यम्प दः
थाङ्ग सीन्ति सान्द्रर्द मा
न्प्रक्त म्पापृक्कृ तान्प थः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.