४.२०
ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् ।
उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरेऽवसीदति ॥
पदच्छेदः
ततःततस् (अव्ययः)
तद् (१.१)
सम्प्रेक्ष्यसम्प्रेक्ष्य (√सम्प्र-ईक्ष् + ल्यप्)
शरद्गुणश्रियंशरद्–गुण–श्री (२.१)
शरद्गुणालोकनलोलचक्षुषम्शरद्–गुण–आलोकन–लोल–चक्षुस् (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
यक्षस्यक्ष (१.१)
तम्तद् (२.१)
अचोदितो (अव्ययः)–चोदित (√चोदय् + क्त, १.१)
ऽपिअपि (अव्ययः)
गांगो (२.१)
(अव्ययः)
हीङ्गितज्ञोहि (अव्ययः)–इङ्गित–ज्ञ (१.१)
ऽवसरेअवसर (७.१)
ऽवसीदतिअवसीदति (√अव-सद् लट् प्र.पु. एक.)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
तः म्प्रेक्ष्यद्गुश्रि यं
द्गु णा लो लोक्षु षम्
वा क्षस्त चोदि तोऽपि गां
हीङ्गि ज्ञोऽव रेऽव सीति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.