४.२१
इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः ।
जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥
पदच्छेदः
इयंइदम् (१.१)
शिवायाशिव (६.१)
नियतेर्नियति (६.१)
इवायतिःइव (अव्ययः)–आयति (१.१)
कृतार्थयन्तीकृत (√कृ + क्त, १.१)–अर्थयत् (√अर्थय् + शतृ, १.१)
जगतःजगन्त् (६.१)
फलैःफल (३.३)
क्रियाःक्रिया (२.३)
जयश्रियंजय–श्री (२.१)
पार्थपार्थ (८.१)
पृथूकरोतुपृथूकरोतु (√पृथू-कृ लोट् प्र.पु. एक.)
तेत्वद् (६.१)
शरत्शरद् (१.१)
प्रसन्नाम्बुर्प्रसन्न (√प्र-सद् + क्त)–अम्बु (१.१)
अनम्बुवारिदाअन् (अव्ययः)–अम्बु–वारिद (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
यंशि वा यानि तेरि वा तिः
कृ तार्थ न्ती तः लैःक्रि याः
श्रि यं पार्थपृ थू रोतु ते
त्प्र न्नाम्बुम्बु वारि दा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.