४.३८
तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासद्य जिष्णुः ।
व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमधरवासो बिभ्रतः सीरपाणेः ॥
पदच्छेदः
तम्तद् (२.१)
अतनुवनराजिश्यामितोपत्यकान्तंअतनु–वन–राजि–श्यामित–उपत्यका–अन्त (२.१)
नगम्नग (२.१)
उपरिउपरि (अव्ययः)
हिमानीगौरम्हिमानी–गौर (२.१)
आसद्यआसद्य (√आ-सद् + ल्यप्)
जिष्णुःजिष्णु (१.१)
व्यपगतमदरागस्यानुसस्मारव्यपगत (√व्यप-गम् + क्त)–मद–राग (६.१)–अनुसस्मार (√अनु-स्मृ लिट् प्र.पु. एक.)
लक्ष्मीम्लक्ष्मी (२.१)
असितम्असित (२.१)
अधरवासोअधर–वासस् (२.१)
बिभ्रतःबिभ्रत् (√भृ + शतृ, ६.१)
सीरपाणेःसीरपाणि (६.१)
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
नु रा जि श्यामि तोत्य का न्तं
मुरिहि मा नी गौ माद्य जि ष्णुः
व्य रा स्यानु स्मा क्ष्मी
सि वा सो बिभ्र तः सी पा णेः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.