५.१
अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया ।
अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥
पदच्छेदः
अथअथ (अव्ययः)
जयायजय (४.१)
नुनु (अव्ययः)
मेरुमहीभृतोमेरु–महीभृत् (६.१)
रभसयारभस (३.१)
नुनु (अव्ययः)
दिगन्तदिदृक्षयादिश्–अन्त–दिदृक्षा (३.१)
अभिययौअभिययौ (√अभि-या लिट् प्र.पु. एक.)
तद् (१.१)
हिमाचलम्हिमाचल (२.१)
उच्छ्रितंउच्छ्रित (√उत्-श्रि + क्त, २.१)
समुदितंसमुदित (√समुत्-इ + क्त, २.१)
नुनु (अव्ययः)
विलङ्घयितुंविलङ्घयितुम् (√वि-लङ्घय् + तुमुन्)
नभःनभस् (२.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
यानु मेरु हीभृ तो
यानुदिन्तदि दृक्ष या
भि यौहि मा मुच्छ्रि तं
मुदि तंनुविङ्घयि तुं भः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.