५.११
व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥
पदच्छेदः
व्यथितसिन्धुम्व्यथित (√व्यथ् + क्त)–सिन्धु (२.१)
अनीरशनैः (अव्ययः)–नीरशन (३.३)
शनैर्शनैस् (अव्ययः)
अमरलोकवधूजघनैर्अमर–लोक–वधू–जघन (३.३)
घनैःघन (३.३)
फणभृताम्फणभृत् (६.३)
अभितोअभितस् (अव्ययः)
विततंवितत (√वि-तन् + क्त, २.१)
ततंतत (√तन् + क्त, २.१)
दयितरम्यलताबकुलैःदयित–रम्य–लता–बकुल (३.३)
कुलैःकुल (३.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
व्यथि सिन्धु नी नैः नै
लो धू नैर्घ नैः
भृ ताभि तोवि तं तं
यिम्य ताकु लैःकु लैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.