५.१०
रहितरत्नचयान्न शिलोच्चयानफलताभवना न दरीभुवः ।
विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महीरुहः ॥
पदच्छेदः
रहितरत्नचयान्रहित–रत्न–चय (२.३)
(अव्ययः)
शिलोच्चयान्शिलोच्चय (२.३)
अफलताभवना (अव्ययः)–फल–ता–भवन (२.३)
(अव्ययः)
दरीभुवःदरी–भू (२.३)
विपुलिनाम्बुरुहाविपुलिन–अम्बुरुह (२.३)
(अव्ययः)
सरिद्वधूर्सरित्–वधू (२.३)
अकुसुमान्अकुसुम (२.३)
दधतंदधत् (√धा + शतृ, २.१)
(अव्ययः)
महीरुहःमहीरुह् (२.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
हित्न यान्नशि लोच्च या
ता ना रीभु वः
विपुलि नाम्बुरु हा रिद्व धू
कुसु मान्द तं हीरु हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.