५.१५
विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः ।
दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥
पदच्छेदः
विततशीकरराशिभिर्वितत (√वि-तन् + क्त)–शीकर–राशि (३.३)
उच्छ्रितैर्उच्छ्रित (√उत्-श्रि + क्त, ३.३)
उपलरोधविवर्तिभिर्उपल–रोध–विवर्तिन् (३.३)
अम्बुभिःअम्बु (३.३)
दधतम्दधत् (√धा + शतृ, २.१)
उन्नतसानुसमुद्धतांउन्नत (√उत्-नम् + क्त)–सानु–समुद्धत (√समुद्-हन् + क्त, २.१)
धृतसितव्यजनाम्धृत (√धृ + क्त)–सित–व्यजन (२.१)
इवइव (अव्ययः)
जाह्नवीम्जाह्नवी (२.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
वि शी राशिभि रुच्छ्रि तै
रु रोविर्तिभिम्बु भिः
मुन्न सानु मुद्ध तां
धृसिव्य नामि जाह्न वीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.