५.१६
अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः ।
स जगदे वचनं प्रियमादरान्मुखरतावसरे हि विराजते ॥
पदच्छेदः
अनुचरेणअनुचर (३.१)
धनाधिपतेर्धनाधिपति (६.१)
अथोअथो (अव्ययः)
नगविलोकनविस्मितमानसःनग–विलोकन–विस्मित (√वि-स्मि + क्त)–मानस (१.१)
तद् (१.१)
जगदेजगदे (√गद् लिट् प्र.पु. एक.)
वचनंवचन (२.१)
प्रियम्प्रिय (२.१)
आदरान्आदर (५.१)
मुखरतावसरेमुखर–ता–अवसर (७.१)
हिहि (अव्ययः)
विराजतेविराजते (√वि-राज् लट् प्र.पु. एक.)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
नु रे नाधि ते थो
वि लो विस्मि मा सः
दे नंप्रि मा रा
न्मु ता रेहिवि रा ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.