५.१९
रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः ।
नयति संततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥
पदच्छेदः
रुचिरपल्लवपुष्पलतागृहैर्रुचिर–पल्लव–पुष्प–लता–गृह (३.३)
उपलसज्जलजैर्उपल–सत्–जलज (३.३)
जलराशिभिःजल–राशि (३.३)
नयतिनयति (√नी लट् प्र.पु. एक.)
संततम्संततम् (अव्ययः)
उत्सुकताम्उत्सुक–ता (२.१)
अयंइदम् (१.१)
धृतिमतीर्धृतिमत् (२.३)
उपकान्तम्उपकान्तम् (अव्ययः)
अपिअपि (अव्ययः)
स्त्रियःस्त्री (२.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
रुचिल्ल पुष्प तागृ है
रुज्ज जैर्ज राशि भिः
ति सं मुत्सु ता यं
धृति तीरु कान्त पिस्त्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.