५.१८
इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् ।
अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥
पदच्छेदः
इहइह (अव्ययः)
दुरधिगमैःदुरधिगम (३.३)
किंचिद्कश्चित् (२.१)
एवागमैःएव (अव्ययः)–आगम (३.३)
सततम्सततम् (अव्ययः)
असुतरंअसुतर (२.१)
वर्णयन्त्य्वर्णयन्ति (√वर्णय् लट् प्र.पु. बहु.)
अन्तरम्अन्तर (२.१)
अमुम्अदस् (२.१)
अतिविपिनंअति (अव्ययः)–विपिन (२.१)
वेदवेद (√विद् लिट् प्र.पु. एक.)
दिग्व्यापिनंदिश्–व्यापिन् (२.१)
पुरुषम्पुरुष (२.१)
इवइव (अव्ययः)
परंपर (२.१)
पद्मयोनिःपद्मयोनि (१.१)
परम्परम् (अव्ययः)
छन्दः क्षमा [१३: ननततग]
छन्दोविश्लेषणम्
१०१११२१३
दुधि मैः किंचि दे वा मैः
सु रंर्ण न्त्यन्त रम्
मुतिविपि नं वे दि ग्व्यापि नं
पुरुमि रंद्म यो निः रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.