५.२२
वीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् ।
आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः ॥
पदच्छेदः
वीतजन्मजरसंवीत (√वि-इ + क्त)–जन्मन्–जरस् (२.१)
परंपर (२.१)
शुचिशुचि (२.१)
ब्रह्मणःब्रह्मन् (६.१)
पदम्पद (२.१)
उपैतुम्उपैतुम् (√उप-इ + तुमुन्)
इच्छताम्इच्छत् (√इष् + शतृ, ६.३)
आगमाद्आगम (५.१)
इवइव (अव्ययः)
तमोऽपहाद्तमस्–अपह (५.१)
इतःइतस् (अव्ययः)
सम्भवन्तिसम्भवन्ति (√सम्-भू लट् प्र.पु. बहु.)
मतयोमति (१.३)
भवच्छिदःभव–छिद् (१.३)
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
वीन्म सं रंशुचि
ब्रह्म णःमु पैतु मिच्छ ताम्
मादि मो हादि तः
म्भन्ति योच्छि दः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.