५.२३
दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥
पदच्छेदः
दिव्यस्त्रीणांदिव्य–स्त्री (६.३)
सचरणलाक्षारागा (अव्ययः)–चरण–लाक्षा–राग (१.३)
रागायातेरागायात (७.१)
निपतितपुष्पापीडाःनिपतित (√नि-पत् + क्त)–पुष्प–आपीड (१.३)
पीडाभाजःपीडा–भाज् (१.३)
कुसुमचिताःकुसुम–चित (√चि + क्त, १.३)
साशंसं (अव्ययः)–आशंसा (२.१)
शंसन्त्य्शंसन्ति (√शंस् लट् प्र.पु. बहु.)
अस्मिन्इदम् (७.१)
सुरतविशेषंसुरत–विशेष (२.१)
शय्याःशय्या (१.३)
छन्दः जलधरमाला [१२: मभसम]
छन्दोविश्लेषणम्
१०१११२
दि व्य स्त्री णां ला क्षा रा गा
रा गा या तेनिति पु ष्पा पी डाः
पी डा भा जःकुसुचि ताः सा शं सं
शं न्त्य स्मिन्सुवि शे षं य्याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.