५.२६
सादृश्यं गतमपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः ।
एतस्मिन्मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ॥
पदच्छेदः
सादृश्यंसादृश्य (२.१)
गतम्गत (√गम् + क्त, २.१)
अपनिद्रचूतगन्धैर्अपनिद्र–चूत–गन्ध (३.३)
आमोदंआमोद (२.१)
मदजलसेकजंमद–जल–सेक–ज (२.१)
दधानःदधान (√धा + शानच्, १.१)
एतस्मिन्एतद् (७.१)
मदयतिमदयति (√मदय् लट् प्र.पु. एक.)
कोकिलान्कोकिल (२.३)
अकालेअकाल (७.१)
लीनालिःलीन (√ली + क्त)–अलि (१.१)
सुरकरिणांसुर–करिन् (६.३)
कपोलकाषःकपोलकाष (१.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
सा दृ श्यं निद्र चू न्धै
रा मो दं से जं धा नः
स्मिन्मति कोकि ला का ले
ली ना लिःसुरि णां पो का षः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.